SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥अथ धम्मिल कथा। ॥१७॥ विषमकन्दरापल्ल्यां मन्दरः तस्करेश्वरः । वनमाला प्रियाऽस्यासीत् शरभाख्यः स तत्सुतः ॥ १९९॥ युवत्वेऽस्य मृतस्तातः स पल्लीशः कृतः शनैः । सोऽन्यदैकोऽस्त्रभृत्पल्ल्या नातिदूरे बहिर्गतः ॥ २००॥ मार्गभ्रष्टा नरा दृष्टाः कृशास्तेन निरायुधाः । ऋजुत्वेनान्तिके तेषां गतस्तैर्धर्मलाभितः ॥ २०१॥ तेन प्रणम्य पृष्टास्ते के यूयं ? कुत आगताः । क्व वा यास्यथ ? तैरुक्तं धर्मस्थाः श्रमणा वग्रम् ॥ २०२॥ सोऽवक् को धर्म ? चुस्तेऽन्यदुःखं क्रियते न यत् । लम्भिता: पथि ते तेन स्वयं पल्लीमुपागतः ॥२०३।। अन्येद्युमघाताय चौरवृन्दान्वितोऽगमत् । दिनशेषातिवाहाय ग्रामासन्नवने स्थितः ।। २०४॥ तत्र चाचिन्तयद्धर्म परदुःखाविधानतः। परदुःखकृतौ पापं श्रमणा: प्रवदन्त्यदः ॥ २०५॥ खादिष्यन्ति जनाः पापं ममैकस्य भविष्यति । तत्किं मे ग्रामघातेन परदुःखविधायिना ॥ २०६ ॥ ततस्त्यक्त्वाऽऽयुधान्याशु चौरवृन्दं विमुच्य च । ययौ जनपदं धर्मवासनावासितान्तरः ॥ २०७॥ तथाऽथ सर्वसत्त्वेषु सानुकम्पो विमत्सरः । प्रियंवदो विशुद्धात्मा मध्यस्थो मृत्युमाप्तवान् ।। २०८॥ स चौरात्मा धम्मिलस्त्वं पुरा कृतकृपादितः । तथा भद्रकभावादेः प्राप्तो नरभवस्त्वया ॥ २०९ ॥ ज्ञानिनो वचसा । साधोरिहलोकार्थिनस्तव । षण्मासाचाम्लतपसः प्रभावादृद्धिरीदृशी ॥ २१० ॥ ऋद्धिरत्यद्भुता प्राप्ता. द्वात्रिंशद्वरकन्यकाः । सर्वत्र राजमान्यत्वं सौभाग्यं च जनाधिकम् ॥ २११ ॥ इत्येवं गुरुणाऽऽख्यातं ॥१७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy