________________
लवाहणे रज्जवई राया भविस्सइ ॥ ५३ ॥ तं उराला णं तुमे देवाणुप्पिया ! जाव दुश्चंपि तच्चंपि अणुवूहइ ॥ तरणं सा तिसला खत्तियाणी सिद्धत्थस्स रण्णो अंतिए एयमट्टं सुच्चा निसम्म हट्ठतुट्ठा जाव - हियया करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी ॥५४॥ एवमेयं सामी ! तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छिअमेअं सामी ! पडिच्छिअमेयं सामी! इच्छिअपडिच्छिअमेयं सामी ! सच्चेणं एसमट्ठे-से जहेयं तुब्भे वयह त्तिकट्टु ते सुमिणे सम्मं पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्ठेइ, अब्भुट्टेत्ता अतुरियमचवलमसं|भंताए अविलंबिआए रायहंससरिसीए गईए, जेणेव सए सयणिजे, तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी ॥ ५५ ॥ - मा मे ते उत्तमा पहाणा मंगल्ला सुमिणा दिट्ठा | अन्नेहिं पावसुमिणेहिं पडिहम्मिस्संति त्तिकट्टु देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं