SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ बारसो कल्प ॥५१॥ उराला णं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा । ॥१६॥ दिट्ठा, एवं सिवा, धन्ना, मंगल्ला, सस्सिरीया, आरुग्ग-तुट्ठि-दीहाउ-कल्लाण-(ग्रं.३००) मंगल्ल-कारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तंजहा,-अत्थलाभो देवाणुप्पिए ! भोगलाभो०, पुत्तलाभो० सुक्खलाभो० रजलाभो०-एवं खलु तुमे देवाणुप्पिए ! नवण्हं | मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं विइक्वंताणं अम्हं कुलकेउं, अम्हं कुलदीवं, कुलपवयं, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुला-18 धारं, कुलनंदिकर, कुलजसकरं, कुलपायवं, कुलविवडणकरं, सुकुमालपाणिपायं, अहीण-15 संपुण्णपंचिंदियसरीरं लक्खणवंजणगुणोववेयं, माणुम्माणप्पमाणपडिपुण्णसुजायसवंग-8 सुंदरंगं, ससिसोमाकारं, कंतं, पियदसणं, दारयं पयाहिसि ॥५२॥ सेविअ णं दारए । उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुवणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविउलब
SR No.600261
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages142
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy