________________
नाणामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था सुहासणवरगया सिद्धत्थं खत्तिअंताहिं इटाहि जाव संलवमाणी २ एवं वयासी ॥४९॥ एवं खलु अहं सामी? अज्ज तंसि तारिसगंसि सयणिजंसि वण्णओ जाव पडिबुद्धा, तंजहा । -गयउसभ० गाहा। तं एएसिं सामी ! उरालाणं चउदसहं महासुमिणाणं के मन्ने कल्लाणे : ६ फलवित्तिविसेसे भविस्सइ ?॥५०॥ तएणं से सिद्धत्थे राया तिसलाए खत्तिआणीए ।
अंतिए एयमटुं सुच्चा निसम्म हद्वतुदृचित्ते आणदिए पीइमणे परमसोमणस्सिए हरिस-3 वसविसप्पमाणहियए धाराहयनीवसुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगि-3 हेइ, ते सुमिणे ओगिण्हित्ता ईहं अणुपविसइ, ईहं अणुपविसित्ता अप्पणो साहाविएणं । मइपुवएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता तिसलं खत्तिआणिं : ताहि इट्ठाहिं जाव मंगल्लाहिं मियमहुरसस्सिरीयाहिं वग्गूहिं संलवमाणे २ एवं वयासी ।