________________
कल्प०
॥ १५ ॥
णमज्झे पडिबुद्धा अरविंदलोयणा हरिसपुलइ अंगी ॥ एए चउदस सुमिणे, सवा पासेइ | तित्थयरमाया । जं रयणिं वक्कमई, कुच्छिास महायसो अरहा ॥ ४७ ॥ तरणं सा तिसला खत्तियाणी इमे एयारूवे उराले चउद्दस महासुविणे पासित्ता णं पडिबुद्धा समाणी हट्टतुट्ठ- जाव-हियया धाराहयकयंबपुप्फगं पिव समूस्ससिअरोमकूवा सुविणुग्गहं करेइ, करित्ता सयणिजाओ अब्भुट्टेइ, अब्भुट्टित्ता पायपीढाओ पच्चरुहइ, पंच्चोरुहित्ता अतुरिअमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिजे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तिअं ताहिं इट्ठाहिं कंताहिं पियाहिं | मणुन्नाहिं मणोरमाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं | हिययगमणिजाहिं हिययपल्हायणिजाहिं मिउमहुरमंजुलाहिं गिराहिं संलवमाणी २ पडिबोइ ॥ ४८ ॥ तरणं सा तिसला खत्तिआणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी
**% *%
बारसो
।। १५ ।।