________________
*
*
***
*
निच्चं सजलघणविउलजलहरगज्जियसबाणुणाइणा देवदुंदुहिमहारवेणं सयलमवि जीव-है। लोयं पूरयंतं, कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूववासंगउत्तममघमघंतगंधुडुयाभिरामं है। निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा साओवभोगं वरविमाणपुंडरीयं १२॥ &॥४४॥ तओ पुणो पुलगवेरिंदनीलसासगकक्केयणलोहियक्खमरगयमसारगल्लपवालफ-11 लिहसोगंधियहंसगन्भअंजणचंदप्पहवररयणेहिं महियलपइट्ठिअं, गगणमंडलंतंपभासयंतं, तुंगं मेरुगिरिसंनिकासं पिच्छइ सा रयणनिकररासिं १३॥४५॥ सिहिं च-सा विउलुजलपिंगलमहुघयपरिसिच्चमाणनिडूमधगधगाइयजलंतजालुजलाभिरामं तरतमज़ोगजुत्तेहिं जालपयरेहिं अण्णुण्णमिव अणुप्पइण्णं पिच्छइ जालुजलणगअंबरं व कत्थइ पयंतंअ-11 इवेगचंचलं सिहिं ॥१४॥४६॥ इमे एयारिसे सुभेसोमे पियदंसणेसुरूवे सुविणे दळूण सय-13
१ धूवसारसंगयं (क० कि० वृत्तौ पाठान्तरम् )
***
**