________________
कल्प०
॥ १४॥
SKRSHRSHASHREASSASSES
मसरं नाम सरं सररुहाभिरामं १०॥४२॥तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोहं , बारसो चउगमणपवड्डमाणजलसंचयं चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगंतभंगखोखुब्भमाणसोभंतनिम्मलुक्कड़उम्मीसहसंबंधधावमाणोनियत्तभासुरतराभिरामं महामगरमच्छतिमितिसिंगिलनिरुद्धतिलितिलियाभिघायकप्पूर-. फेणपसरं महानईतुरियवेगसमागयभमगंगावत्तगुप्पमाणुच्चलंतपच्चोनियत्तभममाणलोलसलिलंपिच्छइखीरोयसायरं सा रयणिकरसोमवयणा ११॥४३॥ तओ पुणोतरुणसूरमंडलसमप्पहं दिप्पमाणसोभं उत्तमकंचणमहामणिसमूहपवरतेयअट्ठसहस्सदिप्पंतनहप्पईवं कणगपयरलंबमाणमुत्तासमुज्जलं जलंतदिवदामं ईहावि(मि)गउसभतुरगनरमगरविहगवाल-॥ १४ ॥ गकिन्नररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्तिचित्तं गंधवोपवजमाणसंपुण्णघोसं
SARA
-१ चउगुण.