________________
18|णिजरूवं ८॥४०॥तओ पुणो जच्चकंचणुज्जलंतरूवं निम्मलजलपुण्णमुत्तमं दिप्पमाण
सोहं कमलकलावपरिरायमाणं पडिपुण्णसवमंगलभेयसमागमं पवररयणपरायंतकमलट्रियं नयणभूसणकरं पभासमाणं सबओ चेव दीवयंतं सोमलच्छीनिभेलणं, सवपावपरिवजिअं ।
सुभं भासुरं सिरिवरं सवोउयसुरभिकुसुमआसत्तमल्लदाम,पिच्छइ सा रययपुण्णकलसं.९ है॥४१॥ तओ पुणो पुणरवि रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं जलचरप-31
हकरपरिहत्थगमच्छपरिभुजमाणजलसंचयं महतं,जलंतमिव कमलकुवलयउप्पलतामरस-31 Rपुंडरीयउरुसप्पमाणसिरिसमुदएणं रमणिजरूवसोहं, पमुइयंतभमरगणमत्तमहुयरिंगणुक्क
रोलि(ल्लि)जमाणकमलं २५०कायंबगबलाहयचक्ककलहंससारसंगविअसउणगणमिहुणसे-४ विजमाणसलिलं पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ सा हिययनयणकंतं पउ-15
१ नेदम् क सु०