SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 18|णिजरूवं ८॥४०॥तओ पुणो जच्चकंचणुज्जलंतरूवं निम्मलजलपुण्णमुत्तमं दिप्पमाण सोहं कमलकलावपरिरायमाणं पडिपुण्णसवमंगलभेयसमागमं पवररयणपरायंतकमलट्रियं नयणभूसणकरं पभासमाणं सबओ चेव दीवयंतं सोमलच्छीनिभेलणं, सवपावपरिवजिअं । सुभं भासुरं सिरिवरं सवोउयसुरभिकुसुमआसत्तमल्लदाम,पिच्छइ सा रययपुण्णकलसं.९ है॥४१॥ तओ पुणो पुणरवि रविकिरणतरुणबोहियसहस्सपत्तसुरभितरपिंजरजलं जलचरप-31 हकरपरिहत्थगमच्छपरिभुजमाणजलसंचयं महतं,जलंतमिव कमलकुवलयउप्पलतामरस-31 Rपुंडरीयउरुसप्पमाणसिरिसमुदएणं रमणिजरूवसोहं, पमुइयंतभमरगणमत्तमहुयरिंगणुक्क रोलि(ल्लि)जमाणकमलं २५०कायंबगबलाहयचक्ककलहंससारसंगविअसउणगणमिहुणसे-४ विजमाणसलिलं पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ सा हिययनयणकंतं पउ-15 १ नेदम् क सु०
SR No.600261
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages142
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy