________________
कल्प०
॥ १३ ॥
पूरगं, समुद्ददगपूरगं, दुम्मणं जणं, दइअवजिअं, पायएहिं, सोसयंतं पुणो सोमचारुरूवं पिच्छइ सा गगणमंडलविलाससोमचं कम्ममाणतिलगं, रोहिणिमणहि अय्वल्लहं देवी, पुन्नचंदं समुल्लसंतं, ६ ॥३८॥ तओ पुणो तमपडलपरिष्फुडं चेव तेअसा पजलंतरूवं, रत्तासोगपगासकिंसुअसुअमुह गुंजद्धरागसरिसं कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं हिमपडलगलग्गहं गहगणोरुनायगं, रत्तिविणासं, उदयत्थमणेसु मुहुत्त सुहदंसणं, दुन्निरिक्खरूवं, रत्तिसुद्धंतदुप्पयारपमद्दणं, सीअवेगमहणं, पिच्छइ मेरुगिरिसययपरियद्दयं विसालं सूरं रस्सीसहस्सपयलियदित्तसोहं ७ ॥ ३९ ॥ तओ पुणो जच्चकणगलट्ठिपइट्ठिअं, समूहनीलरत्तपीयसुक्किल्लसुकुमालुल्लसियमोरपिच्छकयमुद्धयं, धयं अहियसस्सिरीयं, फालिअसंखंककुंददुगरयरययकलसपंडुरेण मत्थयत्थेण, सीहेण रायमाणेण, रायमाणं भित्तुं गगणतलमंडलं, चेव ववसिएणं, पिच्छइ, सिवमउयमारुयलयाहयुकंपमाणं, अइप्पमाणं जणपिच्छ
"
बारसो
॥ १३ ॥