________________
A
कल्प०
॥१७॥
RRASSACRA
धम्मियाहिं लट्ठाहिं कहाहिं सुमिणजागरिअं जागरमाणी पडिजागरमाणी विहरइ ॥५६॥ बारसो तएणं सिद्धत्थे खत्तिए पञ्चूसकालसमयंसि कोडुंबिअपुरिसे सहावेइ, सहावित्ता एवं वयासी॥५७॥-खिप्पामेव भो देवाणुप्पिआ! अज्ज सविसेसं बाहिरिअं उवट्ठाणसालं गंधोदयसित्तं सुइअसंमजिओवलित्तंसुगंधवरपंचवण्णपुप्फोवयारकलिअंकालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुडुयाभिरामं सुगंधवरगंधियं गंधवट्टिभूअं करेह कारवेह, करित्ता कारवित्ता यसीहासणं रयावेह, रयावित्ता ममेयमाणत्तियं खिप्पामेव पञ्चप्पिणह :
॥५८॥ तएणं ते कोडंबिअपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हवा जाव हियया : है करयल जाव कट्ट एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता : सिद्धत्थस्स खत्तिअस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिआ, उवट्ठाणसाला तेणेव उवागच्छंति, तेणेव उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं
४ा॥१७॥