________________
शब्दार्थ
-
४. पंचमांग विवाह पण्णत्ति ( भगवती) सूत्र :
परिणमे ण नास्तित्व ण नास्तिरूप प. परिणमे है. हां गो० गौतम जा. यावत् प० परिणमे । जं. जो भं. भगवन अ. अस्तित्व अः अस्तिरूप पने प० परिणमे न० नास्तित्व न० नास्तिरूप पने १५० परिणने तं० उस कोकि क्या प० प्रयोगले वी. स्वभाव से गो० गौतम ५० प्रयोगसे वी० स्वभावसे ॥ ७॥ से० वह भं० भगवन् अ० अस्तित्व अ० अस्तिरूप पने ग० प्रकाशने योग्य ज. जैसे प०३०
नत्थित्ते परिणमइतं किं पओगला वीससा? गोयमा ! पओगसावितं वीससावित।जहाते भंते! अत्थितं अत्थित्ते परिणमइ, तहाते णत्थित्तं णत्थित्ते परिणमइ, जहातेनत्थित्तं नत्थित्ते परि णमइ,तहातेअत्थित्तं अत्थित्ते परिणमइ? हंता गोयमा !जहामे अत्थित्तं अत्थित्ते परिणमइ तहामे नत्थित्तं नत्थित्ते परिणमइ. जहामे नत्थित्तं नत्थित्ते परिणमइ तहामे अत्थित्तं
अत्थित्ते परिणमइ ॥ ७ ॥ सेणूणं भंते ! अत्थित्तं अत्थित्ते गणिजं जहा वैसे ही क्या आपके मत में नास्तिपना नास्ति पने परिणमता है ? और जैसे नास्तिपना नास्तिपने ge परिणमता है, वैसे ही क्या अस्तिपना अस्तिपने परिणमना है ? हां मौतम ! जैसे हमारे मत में अस्तित्व । अस्तिपने परिणमता है वैसेही नास्तिपना नास्तिपने परिणमता है और जैसे नास्तिपना नास्तिपने परिणमता है ! वैसेही अस्तित्व अस्तिपने परिणमता है. ॥७॥ अहो भगवन् ! अस्तित्व अस्तिपने गमनीय,
पहिला शतरु का तीसरा उद्देशाg
भावार्थ