________________
विविध पूजन संग्रह
॥७३॥
Sil ॐ नमो लोए-सव्व-साहूणं, मोचके पादयोः शुभे, एसो पंच नमुक्कारो, शिला वज्रमयी तले ॥४॥
सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः, मंगलाणं च सव्वेसिं, खादिरांगार-खातिका ॥५॥ स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलम्, वप्रोपरि वज्रमयं, पिधानं देह-रक्षणे ॥६॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रव-नाशिनी, परमेष्ठि-पदोद्भूता, कथिता पूर्वसूरिभिः ॥७॥ यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा, तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ॥८॥
अठारह अभिषेक की विधि प्रारम्भ
कुसुमांजलि नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यः
नानासुगन्धि-पुष्पौध-रञ्जिता चञ्चरीक-कृतनादा,
धूपामोद-विमिश्रा, पततात्पुष्पाञ्जलि-बिम्बे ॥१॥ (आर्या) ॐ ह्रां ह्रीं हूँ हैं ह्रौं हुः परमार्हते परमेश्वराय पुष्पाञ्जलिभिरर्चयामीति स्वाहा ।
यह मंत्र बोलकर पुष्पांजलि पूजन करना ।
श्री अठारह अभिषेक
॥७३॥
Jain
contentional
For Personal Private Use Only