________________
विविध पूजन संग्रह
॥ ७१ ॥
सर्वारिष्ट-प्रणाशाय, सर्वाभीष्टार्थदायिने, सर्वलब्धिनिधानाय श्री गौतमस्वामिने नमः ॥७॥ | अंगुठे अमृतवसे लब्धितणा भंडार, श्री गुरु-गौतम समरीए वांछित फल दातार ॥८॥ "अर्हन्तो भगवन्त इन्द्रमहिताः, सिद्धाश्च सिद्धिस्थिताः,आचार्या जिनशासनोन्नतिकराः, पूज्या उपाध्यायकाः । श्री सिद्धान्तसुपाठकाः मुनिवराः, रत्नत्रयाराधकाः, पंचैते परमेष्ठिनः प्रतिदिनं, कुर्वन्तु वो मङ्गलम् ॥९॥ सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चिदुःखभाग् भवेत् ॥१०॥ शिवमस्तु सर्वजगतः परहितनिरताः भवन्तु भूतगणाः, दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवन्तु लोकाः ॥११॥ "ॐ नमो जिणाणं सरणाणं मंगलाणं लोगुत्तमाणं हाँ ह्रीं हूँ हैं ह्रौं हुः असिआउसा, त्रैलोक्यललाम-भूताय क्षुद्रोपद्रव-शमनाय अर्हते नमः स्वाहा ॥१२॥
तीन बार महामंत्र नवकार का सामूहिक उच्चारण (१) ॐ हौँ नमो अरिहंताणं ॥ (२) ॐ ह्रीं नमो सिद्धाणं ॥ (३) ॐ ही नमो आयरियाणं ॥ (४) ॐ ह्रीं नमो उवज्झायाणं ॥ (५) ॐ ह्रीं नमो लोएसव्वसाहूणं ॥ (६) ॐ ह्रीं श्री... जिनेंद्राय नमः ॥
श्री अठारह अभिषेक
॥७१ ॥
Jain Education in
For Personal & Private Use Only
www.ininelibrary.org