SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ ४३ ॥ ॐ ही हम्ल्यूँ माणिभद्राय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चलं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्य तामिति स्वाहा ॥१॥ ॐ ह्रीं ह्म्ल्यूँ पूर्णभद्राय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्य तां प्रतिगृह्यतामिति स्वाहा ॥२॥ ॐ ही हम्ल्यूँ कपिलाय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्य तां प्रतिगृह्यतामिति स्वाहा ॥३॥ ॐ ह्रीं ह्म्ल्यूँ पिङ्गलाय स्वगणपरिवृत्ताय इदमर्थ्य पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्य तां प्रतिगृह्य तामिति स्वाहा ॥४॥ आ चार वीरनुं पूजन तलवट ना लाडवा चार अने श्याम फूल-फळ थी करवू । विमलस्तत्परिवारो, देवा देव्यश्च सदृशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥१॥ आ थोक बोली विमलवाहन वगेरे देवो उपर कढसुमांजलि करवी । ॥ इति द्वारपाल वीरवलयम् ॥ श्री सिद्धचक्र पूजन विधि ॥४३॥ Jain Education International For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy