________________
विविध पूजन संग्रह
॥ ४३ ॥
ॐ ही हम्ल्यूँ माणिभद्राय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चलं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्य तामिति स्वाहा ॥१॥
ॐ ह्रीं ह्म्ल्यूँ पूर्णभद्राय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्य तां प्रतिगृह्यतामिति स्वाहा ॥२॥
ॐ ही हम्ल्यूँ कपिलाय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्य तां प्रतिगृह्यतामिति स्वाहा ॥३॥
ॐ ह्रीं ह्म्ल्यूँ पिङ्गलाय स्वगणपरिवृत्ताय इदमर्थ्य पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्य तां प्रतिगृह्य तामिति स्वाहा ॥४॥
आ चार वीरनुं पूजन तलवट ना लाडवा चार अने श्याम फूल-फळ थी करवू । विमलस्तत्परिवारो, देवा देव्यश्च सदृशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥१॥ आ थोक बोली विमलवाहन वगेरे देवो उपर कढसुमांजलि करवी ।
॥ इति द्वारपाल वीरवलयम् ॥
श्री सिद्धचक्र पूजन विधि
॥४३॥
Jain Education International
For Personal & Private Use Only
www.ininelibrary.org