________________
विविध पूजन संग्रह
॥ ४४ ॥
॥ अथ दिक्पालपूजनम् ॥ ॐ हीं अः वनाधिपतये स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥१॥
(आगळ पहेलांनी माफक बोलवू) 7 ॐ ऊँ ऊँ रः सः अग्नये स्वगण...॥२॥ ॐ ह्रां ह्रीं ह्रौं क्षः फट् यमाय स्वगण...॥३॥
ॐ ग्लौं हाँ नैर्ऋताय स्वगण...॥४॥ ॐ म्लौं हूँ वरुणाय स्वगण...॥५॥ ॐ म्लौं जौ वायवे स्वगण...॥६॥ ॐ ब्लौं हाँ कुबेराय स्वगण...॥७॥ ॐ हाँ हूँ ह्रौं हुः ईशानाय स्वगण...॥८॥ ॐ क्षौ ब्लौं सोमब्रह्मणे स्वगण...॥९॥
ॐ क्षौ ब्लौं पद्मावतीसहिताय नागेन्द्राय स्वगण...॥१०॥ इन्द्रस्तस्य परिवारो, देवा देव्यश्च सदृशः । बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये ॥१॥ अग्निस्तस्य परिवारो, देवा देव्यश्च सदृशः । बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये ॥१॥ यमस्तस्य परिवारो, देवा देव्यश्च सदृशः । बलिपूजां प्रतीच्छन्तु, सन्तु सङ्घस्य शान्तये ॥१॥
श्री सिद्धचक्र पूजन विधि
॥४४॥
Jain Education International
For Personal & Private Use Only