________________
विविध पूजन संग्रह
॥ ४२ ॥
॥ अथ चतुरपाल-चतुर्वीरपूजा ॥ (नवमुं वलय) ___ ॐ क्लौं ब्लौं लाँ वाँ ही कुमुदाय स्वगणपरिवृत्ताय इदमर्थ्य पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥१॥
ॐ क्लौ ब्लौ लाँ वाँ ह्रीं अञ्जनाय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्य तामिति स्वाहा ॥२॥
ॐ क्लौ ब्लौ लाँ वाँ ह्रीं वामनाय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥३॥
ॐ क्लौं ब्लौ लाँ वाँ ह्रीं पुष्पदन्ताय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥४॥ आ चार द्वारपालनी पूजा चणाना चार लाडवा, पीळा फूल अने फलथी करवी । ॥ इति द्वारपालपूजा ॥ १. ॐ क्रौं हाँ ह्रौ हुँ फुट् ॐ श्रीचक्रेश्वरी-अजितबला-दुरितारी-महाकाली-श्यामा-शान्ता-भृकुटि-सुतारिका-अशोकामानवी-चंडा-विदिता-अङ्कशा-कन्दर्पा-निर्वाणी-वला-धारिणी-धरणप्रिया-नरदत्ता-गान्धारी-अम्बिका-पद्मावती-सिद्धायिकाचतुर्विंशतियक्षिणीभ्यः स्वाहा (मूलप्रतिगतपाठः)
श्री सिद्धचक्र पूजन विधि
॥४२॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org