SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ ४२ ॥ ॥ अथ चतुरपाल-चतुर्वीरपूजा ॥ (नवमुं वलय) ___ ॐ क्लौं ब्लौं लाँ वाँ ही कुमुदाय स्वगणपरिवृत्ताय इदमर्थ्य पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥१॥ ॐ क्लौ ब्लौ लाँ वाँ ह्रीं अञ्जनाय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्य तामिति स्वाहा ॥२॥ ॐ क्लौ ब्लौ लाँ वाँ ह्रीं वामनाय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥३॥ ॐ क्लौं ब्लौ लाँ वाँ ह्रीं पुष्पदन्ताय स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥४॥ आ चार द्वारपालनी पूजा चणाना चार लाडवा, पीळा फूल अने फलथी करवी । ॥ इति द्वारपालपूजा ॥ १. ॐ क्रौं हाँ ह्रौ हुँ फुट् ॐ श्रीचक्रेश्वरी-अजितबला-दुरितारी-महाकाली-श्यामा-शान्ता-भृकुटि-सुतारिका-अशोकामानवी-चंडा-विदिता-अङ्कशा-कन्दर्पा-निर्वाणी-वला-धारिणी-धरणप्रिया-नरदत्ता-गान्धारी-अम्बिका-पद्मावती-सिद्धायिकाचतुर्विंशतियक्षिणीभ्यः स्वाहा (मूलप्रतिगतपाठः) श्री सिद्धचक्र पूजन विधि ॥४२॥ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy