________________
विविध पूजन संग्रह
॥३४॥
(संनिधानम्) श्री अर्हदादिसमलङ्कृतसिद्धचक्रा-धिष्ठायका विमलवाहनमुख्यदेवाः । देव्यश्च निर्मलदृशो दिगिना ग्रहाश्च, सर्वेऽपि मे भवत सन्निहिताः प्रमोदात् ॥३॥ वषट् ॥
संनिधापनी मुद्राए संन्निधान करवू । (संनिरोधनम् ) श्री अर्हदादिसमलङ्कृतसिद्धचक्रा-धिष्ठायका विमलवाहनमुख्यदेवाः । देव्यश्च निर्मलदृशो दिगिना ग्रहाश्च, स्थातव्यमेव यजनावधिरत्र सर्वैः ॥४॥
संनिरोधनी मुद्राए सन्निरोध करवो । 4 (अवगुंठनम् ) श्री अर्हदादिसमलङ्कृतसिद्धचक्रा-धिष्ठायका विमलवाहनमुख्यदेवाः । | देव्यश्च निर्मलदृशो दिगिना ग्रहाश्च, सर्वे भवन्तु परदेहभृतामदृश्याः ॥५॥ फट् ॥
- अवगुंठनी मुद्राए अवगुंठन करवू । (पूजनम् ) श्री अर्हदादिसमलङ्कृतसिद्धचक्रा-धिष्ठायका विमलवाहनमुख्यदेवाः । देव्यश्च निर्मलदृशो दिगिना ग्रहाश्च, पूजां प्रतीच्छत मया विहितां यथावत् ॥६॥
पूजनमुद्राए अंजली करी पूजन करवू ।
|श्री सिद्धचक्र पूजन विधि
॥३४॥
in Education
For Personal & Private Use Only
www.ininelibrary.org