SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ ३३ ॥ परमगुरुपादुकाभ्यः स्वाहा ॥ ६. ॐ ह्रीं अदृष्टगुरुपादुकाभ्यः स्वाहा ॥ ७. ॐ ह्रीं अनन्तगुरुपादुकाभ्यः स्वाहा ॥ ८. ॐ ह्रीं अनन्तानन्तगुरुपादुकाभ्यः स्वाहा ॥ नीचेनो श्लोक बोली कुसुमांजलि करवी. सानाहताः स्वरा वर्गा, लब्धिमन्तो महर्षयः ॥ गुरुणां पादुकाश्चैव, सर्वे पूजां प्रतीच्छत ॥१॥ ॥ इति चतुर्थं वलयम् ॥ ॥ अथ अधिष्ठायकाह्वानादिकम् ॥ (आह्वानम् ) श्री अर्हदादिसमलङ्कृतसिद्धचक्रा-धिष्ठायका विमलवाहनमुख्यदेवाः । देव्यश्च निर्मलदृशो दिगिना ग्रहाश्च, सर्वे समावतरत द्रुतमुत्सवेऽत्र ॥१॥ संवौषट् ॥ आह्वानमुद्राए आह्वान करवू । (संस्थापनम्) श्री अर्हदादिसमलङ्कृतसिद्धचक्रा-धिष्ठायका विमलवाहनमुख्यदेवाः । देव्यश्च निर्मलदृशो दिगिना ग्रहाश्च, सर्वेऽपि तिष्ठत सुखेन निजासनेषु ॥२॥ ठः ठः ॥ स्थापनी मुद्राए स्थापन करवू । श्री सिद्धचक्र पूजन विधि ॥३३॥ Jain Education International For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy