________________
विविध पूजन संग्रह
॥ ३२ ॥
अर्ह णमो महातवाणं । (३७) ॐ ह्रौं अहँ णमो घोरतवाणं । (३८) ॐ ह्रीं अहँ णमो घोरगुणाणं । (३९) ॐ ह्रीं अर्ह णमो घोरपरक्कमाणं । (४०) ॐ ह्रीं अर्ह णमो घोरगुणबंभयारीणं । (४१) ॐ ह्रीं अर्ह णमो आमोसहिपत्ताणं । (४२) ॐ ही अहँ णमो खेलोसहिपत्ताणं । (४३) ॐ ह्रीं अर्ह णमो जल्लोसहिपत्ताणं । (४४) ॐ ह्रीं अर्ह णमो विप्पोसहिपत्ताणं । (४५) ॐ ह्रीं अहँ णमो सव्वोसहिपत्ताणं । (४६) ॐ ह्रीं अर्ह णमो मणबलीणं । (४७) ॐ ही अर्ह णमो वयणबलीणं । (४८) ॐ ह्रीं अहँ णमो कायबलीणं ॥
॥ इति लब्धिपदानि ॥ इति तृतीयं वलयम् ॥
चतुर्थवलयम् ।
गुरुपादुका पूजनम् (आठ दाडम) . १. ॐ हीं अर्हत्पादुकाभ्यः स्वाहा ॥ २. ॐ ह्री सिद्धपादुकाभ्यः स्वाहा ॥ ३. ॐ ही गणधरपादुकाभ्यः स्वाहा ॥ ४. ॐ ह्री गुरुपादुकाभ्यः स्वाहा ॥ ५. ॐ ह्रीं
श्री सिद्धचक्र पूजन विधि
॥३२॥
in Education
For Personal & Private Use Only
www.jainelibrary.org