________________
विविध पूजन संग्रह
। (२०) *
॥ ३१ ॥
ही अर्ह णमा आगासगार्म
ही अहँ णमो पत्तेयबुद्धाणं । (१४) ॐ ह्रीं अहँ णमो बोहिबुद्धाणं । (१५) ॐ ह्रीं अर्ह णमो उज्जुमईणं । (१६) ॐ ह्रीं अहँ णमो विउलमईणं । (१७) ॐ ह्रीं अ णमो दसपुव्वीणं । (१८) ॐ ह्रीं अर्ह णमो चउद्दसपुवीणं । (१९) ॐ ह्रीं अर्ह | णमो अटुंगनिमित्तकुसलाणं । (२०) ॐ ह्रीं अहँ णमो विउव्वणइडिपत्ताणं । (२१) ॐ ह्रीं अहँ णमो विज्जाहराणं । (२२) ॐ ह्रीं अर्ह णमो चारणलद्धीणं । (२३) ॐ ह्रीं अर्ह णमो पण्हसमणाणं । (२४) ॐ ह्रीं अहँ णमो आगासगामीणं । (२५) ॐ ह्रीं अर्ह णमो खीरासवीणं । (२६) ॐ ह्रीं अर्ह णमो सप्पियासवीणं । (२७) ॐ ह्रीँ अहँ णमो महुआसवीणं । (२८) ॐ ह्रीं अहँ णमो अमियासवीणं । (२९) ॐ ह्रीं अहँ णमो सिद्धायणाणं । (३०) ॐ ह्रीं अर्ह णमो भगवओ महइमहावीर-वद्धमाण-बुद्धरिसीणं । (३१) ॐ ह्रीं अहँ णमो उग्गतवाणं । (३२) ॐ ही अर्ह णमो अक्खीणमहाणसियाणं (३३) ॐ ह्रीं अर्ह णमो वढ्दमाणाणं । (३४) ॐ ह्री अर्ह णमो दित्ततवाणं । (३५) ॐ ही अर्ह णमो तत्ततवाणं । (३६) ॐ ह्रीं
श्री सिद्धचक्र
पूजन विधि
॥३१॥
JainEducation intemational
For Personal Private Use Only