________________
विविध पूजन संग्रह
॥ २१ ॥
मूलग्रहं कण्ठनिधिं च पार्श्व-द्वयस्थयक्षादिगणं गुणज्ञैः ॥ यद् ध्यायते श्रीकलशैकरूपं, श्रीसिद्धचक्रं तदहं नमामि ॥६॥ सद्वाःस्थबीजं स्फुटबीजवीरं, सबीजदिक्पालमलं नृणां यत् ॥ भूमण्डले ध्यातमभीष्ट दायि, श्रीसिद्धचक्रं तदहं नमामि ॥७॥ यत्रार्चिते यत्र नमस्कृते च, यत्र स्तुते यत्र नमस्कृते (पुरस्कृते) च ॥ | जना मनोवाञ्छितमाप्नुवन्ति, श्रीसिद्धचक्रं तदहं नमामि ॥८॥ इत्यतित्रिदशगोमणिद्रुमो-द्यत्प्रभावपटलं शिवप्रदम् ॥ अर्हदादिसमलङ्कृतं पदैः, सिद्धचक्रमिदमस्तु नः श्रिये ॥९॥ (रथोद्धता) स्वस्ति-नमोऽर्हत्-सिद्धाचार्योपाध्याय-सर्वसाधुभ्यः, सम्यग्-दर्शन-ज्ञान-चारु-चारित्र-सत्तपोभ्यश्च । (१) ॐ ह्रीं वातकुमाराय विघ्नविनाशकाय महीं पूतां कुरु कुरु स्वाहा ॥
. आ मंत्र बोली दाभ (दर्भ )ना घासथी भूमिर्नु प्रमार्जन करवू ।
श्री सिद्धचक्र पूजन विधि
॥२१॥
Join Education international
For Personal & Private Use Only
www.janelibrary.org