SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ २० ॥ ॥ श्रीसिद्धचक्रस्तोत्रम् ॥ (उपजातिच्छन्दः) - ॐ ह्रीं स्फुटानाहतमूलमन्त्रं, स्वरैः परीतं परितोऽस्ति सृष्ट्या ॥ यत्राहमित्युज्ज्वलमाद्यबीजं, श्री सिद्धचक्रं तदहं नमामि ॥१॥ सिद्धादयो दिक्षु विदिक्षु सम्यग-दृग-ज्ञान-चारित्र-तपःपदानि ॥ साधन्तबीजानि जयन्ति यत्र, श्रीसिद्धचक्रं तदहं नमामि ॥२॥ सानाहतं यत्र दलेषु वर्गा-ष्टकं निविष्टं च तदन्तरेषु ॥ सप्ताक्षरो राजति मन्त्रराजः श्रीसिद्धचक्रं तदहं नमामि ॥३॥ अनाहतव्याप्तदिगष्टके यत्, सल्लब्धिसिद्धर्षिपदावलीनाम् ॥ . त्रिपतिभिः सृष्टितया परीतं, श्रीसिद्धचक्रं तदहं नमामि ॥४॥ | त्रिरेखमायापरिवेष्टितं य-ज्जयाद्यधिष्ठायकसेव्यमानम् ॥ स् विराजते सद्गुरुपादुकाकं, श्रीसिद्धचक्रं तदहं नमामि ॥५॥ श्री सिद्धचक्र | पूजन विधि ॥ २०॥ Jain Education n ational For Personal & Private Use Only www.ininelibrary.org
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy