________________
विविध पूजन संग्रह
॥ २० ॥
॥ श्रीसिद्धचक्रस्तोत्रम् ॥
(उपजातिच्छन्दः) - ॐ ह्रीं स्फुटानाहतमूलमन्त्रं, स्वरैः परीतं परितोऽस्ति सृष्ट्या ॥
यत्राहमित्युज्ज्वलमाद्यबीजं, श्री सिद्धचक्रं तदहं नमामि ॥१॥ सिद्धादयो दिक्षु विदिक्षु सम्यग-दृग-ज्ञान-चारित्र-तपःपदानि ॥ साधन्तबीजानि जयन्ति यत्र, श्रीसिद्धचक्रं तदहं नमामि ॥२॥ सानाहतं यत्र दलेषु वर्गा-ष्टकं निविष्टं च तदन्तरेषु ॥ सप्ताक्षरो राजति मन्त्रराजः श्रीसिद्धचक्रं तदहं नमामि ॥३॥ अनाहतव्याप्तदिगष्टके यत्, सल्लब्धिसिद्धर्षिपदावलीनाम् ॥ . त्रिपतिभिः सृष्टितया परीतं, श्रीसिद्धचक्रं तदहं नमामि ॥४॥ | त्रिरेखमायापरिवेष्टितं य-ज्जयाद्यधिष्ठायकसेव्यमानम् ॥ स् विराजते सद्गुरुपादुकाकं, श्रीसिद्धचक्रं तदहं नमामि ॥५॥
श्री सिद्धचक्र | पूजन विधि
॥ २०॥
Jain Education n
ational
For Personal & Private Use Only
www.ininelibrary.org