________________
विविध पूजन संग्रह
॥ १९ ॥
Jain Education International
॥ अथ श्रीसिद्धचक्रपूजनविधिः ॥
अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिता । आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः ॥ श्रीसिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः । पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥१॥ आ श्लोक सर्वे ऊंचे स्वरे प्रथम बोले
( १ ) ॐ ह्रीं नमो अरिहंताणं ।
( ३ ) ॐ ह्रीं नमो आयरियाणं ।
(५) ॐ ह्रीं नमो लोए सव्वसाहूणं ।
(२) ॐ ह्रीं नमो सिद्धाणं ।
( ४ ) ॐ ह्रीँ नमो उवज्झायाणं ।
( ६ ) ॐ ह्रीं श्री सिद्धचक्राय नमः ॥
आ पाठ त्रण वखत बोली नमस्कार करवा
।
For Personal & Private Use Only
श्री सिद्धचक्र पूजन विधि
॥ १९ ॥
www.jainelibrary.org