________________
विविध पूजन संग्रह
॥ १८ ॥
नास्तिकः कृतपापोऽपि यत् प्रदेशी सुरोऽभवत् । तदस्यैव तृतीयस्य, पदस्योपकृतं महत् ॥१७॥ चतुर्थपदमस्यैवा-राधयन्तो यथाविधि । धन्याः सूत्रमधीयन्ते, शिष्याः सिंहगिरेरिव ॥१८॥ विराध्याराध्य चैतस्य, पञ्चमं पदमेव हि । दुःखं सुखं च संप्राप्ता, रुक्मिणी चाथ रोहिणी ॥१९॥ षष्ठं पदं च यैरस्य, निर्मलं कलितं सदा । कृष्ण-श्रेणिकमुख्यास्ते, श्लाघनीयाः सतामपि ॥२०॥ सप्तमं पदमेतस्य, समाराध्य समाधितः । महाबुद्धिधना जाता, धन्या शीलमती सती ॥२१॥ पदमस्याष्टमं सम्यग्, यदाराद्धं पुरादरात् । तत् श्रीजम्बूकुमारेण, सुखेनाप्तं शिवं पदम् ॥२२॥ अस्यैव नवमं सुद्धं, पदमाराध्य सम्पदात् । वीरमत्या महासत्या, प्राप्तं सर्वोत्तमं फलम् ॥२३॥ किं बहूक्तेन भो भव्या, अस्यैवाराधकैनरैः । तीर्थकृन्नामकर्माऽपि, हेलया समुपायंते ॥२४॥
॥ इति श्रीसिद्धचक्राराधनफलचतुर्विंशतिका ॥३॥
卐卐卐卐
श्री सिद्धचक्र पूजन विधि
॥१८॥
Jain Education international
For Personal & Private Use Only