SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ १८ ॥ नास्तिकः कृतपापोऽपि यत् प्रदेशी सुरोऽभवत् । तदस्यैव तृतीयस्य, पदस्योपकृतं महत् ॥१७॥ चतुर्थपदमस्यैवा-राधयन्तो यथाविधि । धन्याः सूत्रमधीयन्ते, शिष्याः सिंहगिरेरिव ॥१८॥ विराध्याराध्य चैतस्य, पञ्चमं पदमेव हि । दुःखं सुखं च संप्राप्ता, रुक्मिणी चाथ रोहिणी ॥१९॥ षष्ठं पदं च यैरस्य, निर्मलं कलितं सदा । कृष्ण-श्रेणिकमुख्यास्ते, श्लाघनीयाः सतामपि ॥२०॥ सप्तमं पदमेतस्य, समाराध्य समाधितः । महाबुद्धिधना जाता, धन्या शीलमती सती ॥२१॥ पदमस्याष्टमं सम्यग्, यदाराद्धं पुरादरात् । तत् श्रीजम्बूकुमारेण, सुखेनाप्तं शिवं पदम् ॥२२॥ अस्यैव नवमं सुद्धं, पदमाराध्य सम्पदात् । वीरमत्या महासत्या, प्राप्तं सर्वोत्तमं फलम् ॥२३॥ किं बहूक्तेन भो भव्या, अस्यैवाराधकैनरैः । तीर्थकृन्नामकर्माऽपि, हेलया समुपायंते ॥२४॥ ॥ इति श्रीसिद्धचक्राराधनफलचतुर्विंशतिका ॥३॥ 卐卐卐卐 श्री सिद्धचक्र पूजन विधि ॥१८॥ Jain Education international For Personal & Private Use Only
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy