SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विविध पूजन संग्रह ॥ १२ ॥ चोवीशी पहेली। 'ॐ ह्रौं अहँ नमः' स्मृत्वा, मूलमन्त्रमथार्हतः । वक्ष्ये श्रीसिद्धचक्रस्य, यन्त्रोद्धारं यथाविधि ॥१॥ पद्ममष्टदलाकार, कल्पयेत् तत्र कर्णिकाम् । ॐ हीं अनाहतैर्वृत्तम्, अहँ बीजं स्वरैर्वृतम् ॥२॥ सिद्धाः पूर्वदले स्थाप्या, दक्षिणे सूरयस्तथा । पाठकाः स्युः प्रतीचीने, साधवस्तूत्तरे दले ॥३॥ आग्नेय दर्शनं सम्यग्-ज्ञानश्च नैऋते दले । वायव्ये शुद्धचारित्र-मैशाने पल्लवे तपः ॥४॥ नवपदमिदं पद्म-मद्वितीयं जगत्त्रये । परीतोऽस्य दलानि स्युः, षोडशान्तरिते दले ॥५॥ अष्टौ स्वरादयो वर्गा, मन्त्रः सप्ताक्षरस्तथा । वर्गाः सानाहता ज्ञेया, मंत्रमूलं यतोऽक्षरम् ॥६॥ अष्टावनाहता स्थाप्या-स्तृतीये वलये क्रमात् । मध्येऽनाहतमष्टाढ्या-श्चत्वारिंशच्च लब्धयः ॥७॥ ह्रींकारेण त्रिरेखेण, वेष्टयेत् परितः समम् । क्रौंकारान्तमिदं ज्ञेयं, वेष्टनं सर्वरक्षणम् ॥८॥ परिधावस्य संस्थाप्या, अष्टौ गुर्वादिपादुकाः । आराध्योऽयं क्रमः पूर्णो, वक्ष्येऽथो यन्त्ररक्षकान् ॥९॥ स्थाप्या दिक्षु जयामुख्या, जम्भामुख्या विदिक्षु च । विमलवाहनाद्याः स्यु-देवताश्चक्ररक्षकाः ॥१०॥ १. शरूआतनां १३ श्लोको मूळ प्रतिनुं प्रथम पत्र अप्राप्त होवाथी त्रुटक हता, ते पूर्ति कर्या छे. श्री सिद्धचक्र पूजन विधि ॥१२॥ For Personal use only
SR No.600250
Book TitleVividh Pujan Sangraha
Original Sutra AuthorChampaklal C Shah, Viral C Shah
Author
PublisherAnshiben Fatehchandji Surana Parivar
Publication Year2009
Total Pages266
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy