________________
विविध पूजन संग्रह
॥ ११ ॥
Jain Education International
॥ नमो वीतरागाय ॥
॥ श्री सिद्धचकाय नमः ॥
॥ श्री नीति - हर्ष महेन्द्र-मंगल- अरिहंतसिद्ध- हेमप्रभसूरिभ्यो नमः ॥
॥ श्री सिद्धचक्रपूजनविधिः ॥
蛋蛋蛋
यस्य प्रभावाद्विजयो जगत्यां सप्ताङ्गराज्यं भुवि भूरिभाग्यम् । परत्र देवेन्द्रनरेन्द्रता स्यात्, तत् सिद्धचक्रं विदधातु सिद्धिम् ॥१॥
(१) प्रथम पूजनमां उपयोगी सर्व द्रव्योने मंत्रपूर्वक वासक्षेप करवो ।
(२) वाजते - गाजते प्रभुजीने पधराववा ।
(३)
श्री सिद्धचक्रजीनी त्रण चोवीशीओ मधुरस्वरे ( समय होय तो ) भणवी ।
For Personal & Private Use Only
श्री सिद्धचक्र
पूजन विधि
॥ ११ ॥
www.jainelibrary.org