________________
॥ ८१ ॥
શાન્તિસ્નાત્ર
વિધિ
Jain Education International
रोगशोकादिभिर्दोषै-रजिताय जितारये । नमः श्री शांन्तये तस्मै, विहिताशिवशान्तये ॥ १॥ श्री शान्तिजिनभक्ताय, भव्याय सुखसम्पदाम् । श्री शान्तिदेवता देया- दशान्तिमपनीयताम् ॥२॥ अम्बा निहितडिम्भा मे सिद्धिबुद्धिसमन्विता । सिते सिंहे स्थिता गौरी, वितनोतु समीहितम् ॥ ३ ॥ धराधिपतिपत्नी या, देवी पद्मावती सदा । क्षुद्रोपद्रवतः सा मां पातु फुल्लत्फणावली ॥ ४ ॥ चञ्चच्चक्रधरा चारु- प्रवालदलदीधितिः । चिरं चक्रेश्वरी देवी, नन्दतादवताच्च माम् ॥ ५ ॥ खङ्गखेटककोदण्ड-बाणपाणिस्तडिद्युतिः । तुरङ्गगमनाऽच्छुप्ता, कल्याणानि करोतु मे ॥ ६ ॥ मथुरायां सुपार्श्वश्रीः, सुपार्श्वस्तूपरक्षिका । श्रीकुबेरा नरारूढा, सुताङ्काऽवतु वो भयात् ॥ ७ ॥ ब्रह्मशान्तिः स मां पाया -दपायाद् वीरसेवकः । श्रीमद्वीरपुरे सत्या, येन कीर्तिः कृता निजा ॥ ८ ॥ श्री शक्रप्रमुखा यक्षा, जिनशासनसंस्थिताः । देवीदेवास्तदन्येऽपि, संघं रक्षन्त्वपायतः ॥ ९ ॥ श्रीमद्विमानमारूढा, मातङ्गयक्षसङ्गता । सा मां सिद्धायिका पातु, चक्रचापेषुधारिणी ॥ १० ॥
(૧૫) પછી ગ્રીવાસૂત્રના ૨૧ તારનો દડો હાથમાં લઇને ફૂલગુંથણીએ નવકાર ૧, ઉવસગ્ગહરં ૨, * ૫૮o o લોગસ્સ ૩, સાત વાર ગણી મંત્રીએ. દોરો ઘર ઉપર વીંટીએ. તથા ગામકોટે વીંટીએ અથવા જ્યાં ક વિધાન થતું હોય તે સ્થાનમાં બાંધવું. પછી વજપઞ્જર કરવું.
For Personal & Private Use Only
* शान्तिस्नात्र વિધિ
**
www.jainelibrary.org