SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८२॥ દર શનિસ્નાત્ર વિધિ 秦孝孝孝宗孝柴本幸本本孝孝冷冷冷 ॥ श्री वज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् आत्मरक्षाकरं वज्र - पञ्जराभं स्मराम्यहम् ॥ १ ॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् ॥ ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥ ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी ॥ ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥ ३ ॥ ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे॥ एसो पञ्चनमुक्कारो, शिला वज्रमयी तले ॥ ४ ॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ॥ ५ ॥ શાન્તિસ્નાત્ર વિધિ ॥८२॥ Jain Education international For Personal & Private Use Only
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy