________________
८२॥
દર શનિસ્નાત્ર
વિધિ
秦孝孝孝宗孝柴本幸本本孝孝冷冷冷
॥ श्री वज्रपञ्जरस्तोत्रम् ॥ ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् आत्मरक्षाकरं वज्र - पञ्जराभं स्मराम्यहम् ॥ १ ॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् ॥ ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥ ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी ॥ ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥ ३ ॥ ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे॥ एसो पञ्चनमुक्कारो, शिला वज्रमयी तले ॥ ४ ॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ॥ ५ ॥
શાન્તિસ્નાત્ર વિધિ
॥८२॥
Jain Education international
For Personal & Private Use Only