SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ॥२०२॥ तीर्थमाणाરોપણ વિધિ नवतत्त्वयुता त्रिपदी-श्रितारुचिज्ञानपुण्यशक्तिमता।वरधर्मकीर्तिविद्या-नन्दास्या जैनगीजर्जीयात्।३ સિદ્ધાણં બુદ્ધાણં શ્રી શાન્તિનાથ આરાધનાર્થ કરેમિ કાઉસગ્ગ વંદણવત્તિઓએ-અન્નત્થ. એક લોગસ્સ, 516. पारी नमोऽर्हत्. डी स्तुति : श्रीशान्तिः श्रुतशान्तिः प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदा यस्य पदाः सुशान्तिदाः सन्तुसन्ति जने ॥४॥ શ્રી દ્વાદશાંગી આરાધનાર્થ કરેમિ કાઉસગ્ગ વંદણવત્તિઓએ અન્નત્ય - એક નવકારનો કાઉસગ્ગ પારી नमोऽर्हत्. डी स्तुति: सकलार्थ सिद्धिसाधन-बीजोपाङ्गा सदा स्फुरदुपाङ्गा । भवतादनुपहतमहा-तमोऽपहा द्वादशागी वः ॥ ५ ॥ पछी सुहेवयामे भि स - अनित्थ- मे 14२नो 16. पारी नमोऽर्हत्. ही स्तुति : वदवदति न वाग्वादिनि भगवति कः श्रुतसरस्वति गमेच्छुः । रङ्गत्तरङ्गमतिवर तरणिस्तुभ्यं नम इतीह ॥ ६ ॥ तीर्थमाणा રોપણ વિધિ |॥२०२॥ Jain Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy