SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ॥२०३ तीर्थमाणाરોપણ વિધિ पछी शासनक्यामे ७२. 16. सनत्य- मे नारनो 16. नमोऽर्हत्. डी स्तुति : उपसर्ग वलयविलयन-निरता जिनशासनावनैकरताः ।। द्रुतमिह समीहितकृते स्युः-शासनदेवता भवताम् ॥ ७ ॥ समस्तपेयावश्य।२।५i - रेमि 16. मे नव. नमोऽर्हत्. 380 स्तुति : संघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्यादिकृत्यकरणैक निबद्धकक्षाः । . ते शान्तये सह भवन्तु सुराः सुरीभिः, सद्दृष्टयो निखिल विघ्नविघातदक्षाः ॥ ८ ॥ नमुत्युgi adla ये ई - And अविसाडू - नमोऽर्हत्. स्तवन :ओमिति नमो भगवओ, अरिहंत - सिद्धाऽऽयरिय-उवज्झाय ।। वर-सव्व-साहु-मुणि-संघ, धम्म-तित्थ-पवयणस्स ॥ १ ॥ (आर्या) सप्पणव नमो तह भगवई, सुयदेवयाए सुहयाए । सिवसंति देवयाणं, सिवपवयण देवयाणं च ॥ २ ॥ (आर्या) તીર્થમાળારોપણ વિધિ | ॥२०३॥ For Personal Private Use Only
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy