SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ॥ २०१ ॥ तीर्थभाणा રોપણ વિધિ 'चैत्यवंदन: ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते । ह्रीँ धरणेन्द्रवैरोट्या पद्मादेवीयुताय ते ॥१॥ शान्तितुष्टिमहापुष्टि - धृति कीर्तिविधायिने । ॐ ह्रीँ द्विड्व्यालवैताल-सर्वाधिव्याधिनाशिने ॥२॥ जयाऽजिताऽख्या विजयाऽख्या, पराजितयाऽन्वितः । दिशांपालैर्ग्रहैर्यक्षैर्विद्यादेवीभिरन्वितः ॥३॥ ॐ असिआउसाय नमस्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिः सुरेन्द्रास्ते भासन्ते छत्र चामरैः ॥४ ॥ श्रीशंखेश्वरमंडन-पार्श्वजिन प्रणतकल्पतरुकल्प । चूरय दुष्टव्रातं, पूरय मे वांछितं नाथ ! ॥५ ॥ पछी नमुत्थु ही अरिहंत येईयाएं. मेड नवझरनो 13. पारी नमोऽर्हत्. डडी स्तुति डंडेवी, ते खाअहँस्तनोतु स श्रेयः श्रियं यद्ध्यानतो नरैः । अप्यैन्द्री सकलाऽत्रैहि रंहसा सहसौच्यत ॥१॥ લોગસ્સ-સવ્વલોએ-અન્નત્ય-એક નવકારનો કાઉ. પારી સ્તુતિ ઃओमितिमन्तायच्छा-सनस्य नन्ता सदायदंहीं श्च। आश्रीयते श्रिया ते भवतो भवतो जिनाः पान्तु ॥ २॥ पुरवर- वंहावत्तिखाखे अन्नत्थ- खेड नवडारनो डाउ पारी स्तुति : Jain Education International For Personal & Private Use Only तीर्थभाणाરોપણ વિધિ ॥ २०१ ॥ www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy