________________
॥१६१
શિલા સ્થાપન
કૂર્મપ્રતિષ્ઠા * विधि
ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् ॥ ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥ ॐ नमो : आयरियाणं, अगरक्षाऽतिशायिनी ॥ ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥ ३ ॥ ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे॥ एसो पञ्चनमुक्कारो, शिला वज्रमयी तले ॥ ४ ॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः मंगलाणं च सव्वेसिं, खादिरागारखातिका ॥ ५ ॥ स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥ ६ ॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ ७ ॥
શિલા સ્થાપન કૂર્મપ્રતિષ્ઠા વિધિ
| ॥१६१॥
Join Education International
For Personal & Private Use Only
www.jainelibrary.org