SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ॥१५७॥ બારસાખ સ્થાપન વિધિ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् ॥ ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ॥ २ ॥ ॐ नमो आयरियाणं, अगरक्षाऽतिशायिनी ॥ ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥ ३ ॥ ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे॥ एसो पञ्चनमुक्कारो, शिला वज्रमयी तले ॥ ४ ॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिरागारखातिका ॥ ५ ॥ स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥ ६ ॥ महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥ ७ ॥ બારસાખ સ્થાપન વિધિ ॥१५७॥ For Personal & Private Use Only www.janety.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy