________________
અઢાર અભિષેક વિધિ
हृद्यैराह्लादकरैः, स्पृहणीयैर्मन्त्रसंस्कृतै0 नम्। स्नपयामि सुगतिहेतो-सैरधिवासितं बिम्बम् ।। ॥१३९।। शिशिरकरकराभैश्चन्दनैश्चन्द्रमिङ्-बहुलपरिमलौघैः प्रीणितं प्राणगन्धैः ।
विनमदमरमौलिः प्रोत्थरत्नांशुजालैः, जिनपतिवरशृङ्गे स्नापयेद्भावभक्त्या ॥२॥
ॐ हाँ ही हूँ हैं हाँ हुः परमार्हते परमेश्वराय गन्धपुष्पादि संमिश्रसुगन्धवास चूर्णसंयुतेन जलेन स्नपयामि स्वाहा ।
એ પ્રમાણે બોલી દરેક બિંબ ઉપર કળશ-અભિષેક કરવો. થાળી વગાડવી. ચંદનવિલેપન તથા પુષ્પો ચડાવવા અને ધૂપ પ્રથમની જેમ મંત્રપાઠ પૂર્વક કરવા.
॥ इति त्रयोदशं स्नात्रम्॥ અઢાર
चतुर्दश (चंदनदुग्ध) स्नात्रम् અભિષેક વિધિ
- દૂધ અને ચંદનમિશ્રિત જળના કળશો લઈને ઉભા રહેવું, પછી નમોહં.કહી નિમ્નલિખિત શ્લોકો બોલવાઃ
शीतलसरससुगन्धि-मनोमतश्चन्दनद्रुमसमुत्थः । चन्दनकल्कः सजलो, मन्त्रयुतः पततु जिनबिम्बे ।१। * क्षैरेणाक्षतमन्मथस्य च महत् श्रीसिद्धिकान्तापतेः, सर्वज्ञस्य शरच्छशाङ्कविशद-ज्योत्स्नारसस्पर्द्धिना।
॥१३९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org