SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ અઢાર અભિષેક વિધિ कुर्मः सर्वसमृद्धयेत्रिजगदानन्दप्रदं भूयसा, स्नात्रं सद्विकसत्कुशेशयपदन्यासस्य शस्याकृतेः ॥२॥ ॥१४० ॥ ॐ हाँ हाँ हूँ हैं हाँ हुः परमार्हते परमेश्वराय गन्धपुष्पादि संमिश्र क्षीर चन्दन संयुतेन जलेन स्नपयामि स्वाहा । એ પ્રમાણે બોલી દરેક બિંબ ઉપર કળશ-અભિષેક કરવો. થાળી વગાડવી. ચંદનવિલેપન તથા પુષ્પો ચડાવવા અને ધૂપ પ્રથમની જેમ મંત્રપાઠ પૂર્વક કરવા. ॥ इति चतुर्दश स्नात्रम् ॥ पञ्चदश (केसर-साकर) स्नात्रम् स२-स॥४२ मिश्रित ४ा शो बन 60 २९यु, पछी नमोऽर्हत्. निम्नलिमित योओपोलवा: અભિષેક काश्मीरजसुविलिप्तं,बिम्बं तन्नीर धारयाभिनवम्। सन्मन्त्रयुक्तयाशुचि-जैनं स्नपयामि सिद्ध्यर्थम्।१। વિધિ ]િ वाचः स्फारविचारसारमपरैः स्याद्वादशुद्धामृत-स्यन्दिन्या परमार्हतः कथमपि प्राप्यं न सिद्धात्मनः। * मुक्तिश्रीरसिकस्य यस्य सुरसस्नात्रेण किं तस्य च, श्रीपादद्वयभक्तिभावितधिया कुर्मः प्रभोस्तत्पुनः२ અઢાર ॥१४०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy