________________
અઢાર અભિષેક વિધિ
कुर्मः सर्वसमृद्धयेत्रिजगदानन्दप्रदं भूयसा, स्नात्रं सद्विकसत्कुशेशयपदन्यासस्य शस्याकृतेः ॥२॥ ॥१४० ॥ ॐ हाँ हाँ हूँ हैं हाँ हुः परमार्हते परमेश्वराय गन्धपुष्पादि संमिश्र क्षीर चन्दन संयुतेन जलेन
स्नपयामि स्वाहा ।
એ પ્રમાણે બોલી દરેક બિંબ ઉપર કળશ-અભિષેક કરવો. થાળી વગાડવી. ચંદનવિલેપન તથા પુષ્પો ચડાવવા અને ધૂપ પ્રથમની જેમ મંત્રપાઠ પૂર્વક કરવા.
॥ इति चतुर्दश स्नात्रम् ॥
पञ्चदश (केसर-साकर) स्नात्रम् स२-स॥४२ मिश्रित ४ा शो बन 60 २९यु, पछी नमोऽर्हत्. निम्नलिमित योओपोलवा: અભિષેક
काश्मीरजसुविलिप्तं,बिम्बं तन्नीर धारयाभिनवम्। सन्मन्त्रयुक्तयाशुचि-जैनं स्नपयामि सिद्ध्यर्थम्।१। વિધિ ]િ
वाचः स्फारविचारसारमपरैः स्याद्वादशुद्धामृत-स्यन्दिन्या परमार्हतः कथमपि प्राप्यं न सिद्धात्मनः। * मुक्तिश्रीरसिकस्य यस्य सुरसस्नात्रेण किं तस्य च, श्रीपादद्वयभक्तिभावितधिया कुर्मः प्रभोस्तत्पुनः२
અઢાર
॥१४०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org