SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ॥ १२३ ॥ અષ્ટોત્તર शत (बृह६) સ્નાત્રવિધિ ક Jain Education international (२) ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाचाँ नैव जानामि, त्वं गतिः परमेश्वरी ॥ (३) ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं क्षमतां देवि ! प्रसीद परमेश्वरी ॥ (४) कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देव! यत्त्वाम् । मत्प्रार्थनीयं भगवन् ! प्रदेयं स्वदास्यतां मां नय सर्वदाऽपि ॥ (५) सर्वमङ्गलमाङ्गल्यं सर्व कल्याणकारणम् । प्रधानं सर्व धर्माणां, जैनं जयति शासनम् ॥ આમ કહી પ્રણામ કરે, પછી સંઘસહિત ગુરુને ઘરે પધરામણી કરાવી અશન, વસ્ત્રાદિક વડે પડિલાભે સાધર્મિક બન્ધુને જમાડે. । इति अष्टोत्तर शत बृहद् स्नात्र विधि । For Personal & Private Use Only અષ્ટોત્તર शत (५४६) સ્નાત્રવિધિ ॥ १२३ ॥ www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy