________________
॥ १२३ ॥
અષ્ટોત્તર
शत (बृह६) સ્નાત્રવિધિ ક
Jain Education international
(२) ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाचाँ नैव जानामि, त्वं गतिः परमेश्वरी ॥
(३) ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्वं क्षमतां देवि ! प्रसीद परमेश्वरी ॥
(४) कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देव! यत्त्वाम् । मत्प्रार्थनीयं भगवन् ! प्रदेयं स्वदास्यतां मां नय सर्वदाऽपि ॥
(५) सर्वमङ्गलमाङ्गल्यं सर्व कल्याणकारणम् ।
प्रधानं सर्व धर्माणां, जैनं जयति शासनम् ॥
આમ કહી પ્રણામ કરે, પછી સંઘસહિત ગુરુને ઘરે પધરામણી કરાવી અશન, વસ્ત્રાદિક વડે પડિલાભે સાધર્મિક બન્ધુને જમાડે.
। इति अष्टोत्तर शत बृहद् स्नात्र विधि ।
For Personal & Private Use Only
અષ્ટોત્તર
शत (५४६) સ્નાત્રવિધિ
॥ १२३ ॥
www.jainelibrary.org