________________
१०१॥
भूमौ स्खलितपादानां, भूमिरेवावलम्बनम् । त्वयि जिनापराद्धानां, त्वमेव शरणं मम ॥५॥ ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजार्चा नैव जानामि, त्वं गतिः परमेश्वरी!।६।।
રાન્નિસ્નાત્ર ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्व क्षमतां देवि! प्रसीद परमेश्वरी!७। विधि सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥ ८॥
॥ इति विसर्जनविधिः १३॥
*
*
*
*
*
*
*
શાન્તિસ્નાત્રી
*
વિધિ
*॥१०१॥
*
**
*
Jain Education n
ational
For Personal & Private Use Only
www.jainelibrary.org