SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०१॥ भूमौ स्खलितपादानां, भूमिरेवावलम्बनम् । त्वयि जिनापराद्धानां, त्वमेव शरणं मम ॥५॥ ॐ आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजार्चा नैव जानामि, त्वं गतिः परमेश्वरी!।६।। રાન્નિસ્નાત્ર ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत् कृतम् । तत् सर्व क्षमतां देवि! प्रसीद परमेश्वरी!७। विधि सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥ ८॥ ॥ इति विसर्जनविधिः १३॥ * * * * * * * શાન્તિસ્નાત્રી * વિધિ *॥१०१॥ * ** * Jain Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy