________________
(७) घंटाकर्णविसर्जन-घंटन पाटा मागण ॐ विसर विसर स्वस्थानं गच्छ गच्छ * ॥१०० H स्वाहा।
શાન્તિસ્નાત્ર [बीले स्थणे म ५ ॐ नम आदित्येभ्यः सवाहनेभ्यः सपरिकरेभ्यः सायुधेभ्यः सर्वोपद्रवाद् * विधि रक्षत रक्षत स्वस्थानं गच्छत गच्छत स्वाहा । मे प्रमाणे सर्वत्र] પછી વિસર્જન મુદ્રાપૂર્વક હાથ જોડી આ પ્રમાણે બોલવું.
जिनेन्द्रभक्त्या जिनभक्तिभाजां, येषां च पूजाबलिपुष्पधूपान् ।
ग्रह गता ये प्रतिकूलताञ्च, ते सानुकूला वरदा भवन्तु ॥१॥ | देवदेवार्चनार्थाय (थेतु) पुराऽऽहूता हि ये सुराः । ते विधायार्हतां पूजा, यान्तु सर्वे यथागतम् ।२। शान्तिना* ॐ या पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी । सा ह्यभिप्रेतसिद्ध्यर्थं, भूयाच्छासनदेवता ॥३॥ વિધિ कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देव ! य-त्वाम् ।
॥१००॥ मत्प्रार्थनीयं भगवन् ! प्रदेयं, स्वदास्यतां मां नय सर्वदाऽपि ॥४॥
in Education internal
For Personal & Private Use Only
www.ininelibrary.org