SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (७) घंटाकर्णविसर्जन-घंटन पाटा मागण ॐ विसर विसर स्वस्थानं गच्छ गच्छ * ॥१०० H स्वाहा। શાન્તિસ્નાત્ર [बीले स्थणे म ५ ॐ नम आदित्येभ्यः सवाहनेभ्यः सपरिकरेभ्यः सायुधेभ्यः सर्वोपद्रवाद् * विधि रक्षत रक्षत स्वस्थानं गच्छत गच्छत स्वाहा । मे प्रमाणे सर्वत्र] પછી વિસર્જન મુદ્રાપૂર્વક હાથ જોડી આ પ્રમાણે બોલવું. जिनेन्द्रभक्त्या जिनभक्तिभाजां, येषां च पूजाबलिपुष्पधूपान् । ग्रह गता ये प्रतिकूलताञ्च, ते सानुकूला वरदा भवन्तु ॥१॥ | देवदेवार्चनार्थाय (थेतु) पुराऽऽहूता हि ये सुराः । ते विधायार्हतां पूजा, यान्तु सर्वे यथागतम् ।२। शान्तिना* ॐ या पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी । सा ह्यभिप्रेतसिद्ध्यर्थं, भूयाच्छासनदेवता ॥३॥ વિધિ कीर्तिं श्रियो राज्यपदं सुरत्वं, न प्रार्थये किञ्चन देव ! य-त्वाम् । ॥१००॥ मत्प्रार्थनीयं भगवन् ! प्रदेयं, स्वदास्यतां मां नय सर्वदाऽपि ॥४॥ in Education internal For Personal & Private Use Only www.ininelibrary.org
SR No.600249
Book TitleShanti Snatra Adhar Abhishekadi Vidhi Samucchay
Original Sutra AuthorGunshilvijay
Author
PublisherAmrut Jain Sahityavadhak Sabha
Publication Year1998
Total Pages240
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy