SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ जिनबिंब अढार अभिषेक विधिः। परिकर ततोऽनेकफलनैवेद्यढौकनम् , पुनर्जिनस्नानं बृहस्त्नात्रविधिना, ततश्चैत्यवन्दनम् / प्रतिष्ठादेवताविसर्जनकायोत्सर्गः। चतुर्विंशतिस्तवचिन्तनं भणनं च नन्द्यावविसर्जनं पूर्ववत् / अष्टाझिकामहोत्सवः / सङ्घपूजनं / दीनमार्गणपोपणं / जलपट्टप्रतिष्ठायां तु जलपट्टोपरि बहनन्द्यावर्तस्थापनम् / तत्पूर्ववत् जलपट्टवीरस्नात्रं पञ्चरत्ननिक्षेपः वासमन्त्रेण वासनिक्षेपः। नन्द्यावर्चविसर्जनम् / इति जलप्रतिष्ठा / तोरणप्रतिष्ठायां तु बृहत्स्नात्रविधिना जिनस्नात्रं मुकुटमन्त्रेण तोरणे द्वादशमुद्रामिमन्त्रितवासक्षेपः / मन्त्रो यथा-"ॐ अ आई उ ऊ ऋऋ इत्यादि हकारपर्यन्त नमो जिनसुरपतिमुकुटकोटिसंघट्टितपवाय इति तोरणे समालोकय समालोकय स्वाहा" प्रतिष्ठाविधिः // 24 // ॥इति तोरणप्रतिष्ठा / इति प्रतिष्ठाधिकारे परिकरप्रतिष्ठाविधिः सम्पूर्णः / / ज 4 . M For Personal & Prise Us On Jain Education in ainelibrary.org
SR No.600248
Book TitleAdhar Abhishek Vidhi
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1987
Total Pages26
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy