________________
योग
चतुर्थमाह
प्रथम: | दिव्यौदारिककामानां कृतानुमतिकारितः। मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥२३॥ प्रकाशः ।
दिवि भवा दिव्याः ते च वैक्रियशरीरसम्भवाः। औदारिकाश्च औदारिकतिर्यग्मनुष्यदेहप्रभवास्ते च ते काम्यन्त इति कामाश्च तेषां त्यागो ब्रह्मनिषेधात्मकं ब्रह्मचर्यव्रतम् । तच्चाष्टादशधा मनसा अब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये । एवं च वचसा कायेन वेति दिव्ये ब्रह्मणि नव भेदाः। एवमौदारिकेऽपीत्यष्टादश । यदाह
दिव्यात्कामरतिसुखात त्रिविधं त्रिविधेन विरतिरिति नवकम् ।
औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ १ ॥ इति । कृतानुमतिकारितैरिति मनोवाकायत इति च मध्ये कृतत्वात्पूर्वोत्तरेष्वपि महाव्रतेषु सम्बन्धनीयम् ॥ २३ ।
पञ्चममाहसर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः। यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः॥२४॥ ___ सर्वभावेषु द्रव्यक्षेत्रकालभावरूपेषु यो मूर्छाया गार्द्धयस्य त्यागो न तु द्रव्यादित्यागमात्रं सोऽपरिग्रहव्रतम् । | ननु परिग्रहत्यागोऽपरिग्रहवतं स्यात् किं मूर्खात्यागलक्षणेन तल्लक्षणेन ? अत आह-यदसत्वपीति । यसादस
स्वप्यविद्यमानेष्वपि द्रव्यक्षेत्रकालभावेषु मर्छया चिचविप्लव: स्यात् । चित्तविप्लवः प्रशमसौख्यविपर्यासः। ||॥४०॥
For Personal & Private Use Only