________________ शुश्रूषमाणोऽत्यर्थमभ्यर्थितवान् , ततस्तदभ्यर्थनतो वचनस्यागोचरामपि उपनिषदं गिरां पथि निवेशितवान् आचार्यश्रीहेमचन्द्रः / इति शुभम् / / श्री चौलुक्यक्षितिपतिकृतप्रार्थनाप्रेरितोऽहं, तत्त्वज्ञानामृतजलनिधेर्योगशास्त्रस्य वृत्तिम् / स्वोपज्ञस्य व्यरचयमिमां तावदेषा च नन्या-द्यावजैनप्रवचनवती भूर्भुवःस्वस्त्रयीयम् // 1 // संप्रापि योगशास्त्रात्तद्विवृतेश्चापि यन्मया सुकृतम् / तेन जिनबोधिलाभप्रणयी भव्यो जनो भवतात् // 2 // इति श्रीपरमार्हतश्रीकुमारपालभूपालशुश्रषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं द्वादशप्रकाशविवरणम् // 12 // / इति योगशास्त्रे द्वितीयो विभागः / / इति संपूर्ण योगशास्त्रं सविवरणम् / - -- -- - in Education International For Personal & Private Use Only ITTwww.jainelibrary.org