SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् // 362 // निःसृत्यादौ दृष्टिः संलीना यत्र कुत्रचित्स्थाने। तत्रासाद्य स्थैर्य शनैः शनैर्विलयमाप्नोति // 31 // द्वादशः सर्वत्रापि प्रस्मृता प्रत्यग्भूताशनैःशनैर्दृष्टिः। परतत्त्वामलमुकुरेनिरीक्षते ह्यात्मनाऽऽत्मानम् // 32 // प्रकाशः। स्पष्टे // 31-32 // मनोविजये विधिमार्यात्रयेणाह-- औदासीन्यनिमग्नः प्रयत्नपरिवर्जितः सततमात्मा / भावितपरमानन्दः क्वचिदपि न मनो नियोजयति // 33 // करणानि नाधितिष्ठत्युपेक्षितं चित्तमात्मना जातु / ग्राह्ये ततो निजनिजे करणान्यपि न प्रवर्तन्ते // 34 // नात्मा प्रेरयति मनो न मनः प्रेरयति यहि करणानि / उभयभ्रष्टं तर्हि स्वयमेव विनाशमाप्नोति // 35 // स्पष्टाः // 33-35 // मनोविजयस्य फलमाह नष्टे मनसि समन्तात्सकले विलयं च सर्वतो याते / निष्कलमुदेति तत्त्वं निर्वातस्थायिदीप इव // 36 // // 362 // in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy