SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ स्पष्टः // उक्तं चास्माभिर्वीतरागस्तोत्रे-- संयतानि न चाक्षाणि नैवोच्छृङ्खलितानि च / इति सम्यक् प्रतिपदा त्वयेन्द्रियजयः कृतः // 1 // 26 // मनोजयमप्यकृच्छ्रप्राप्यमार्याद्वयेनाह--. चेतोऽपि यत्र यत्र प्रवर्तते नो ततस्ततो वार्यम् / अधिकीभवति हि वारितमवारितं शान्तिमुपयाति // 27 // मत्तो हस्ती यत्नान्निवार्यमाणोऽधिकीभवति यद्वत् / अनिवारितस्तु कामान् लब्ध्वा शाम्यति मनस्तद्वत् // 28 // स्पष्टे // 27-28 // यथा मनः स्थिरं भवति तथाऽऽद्वियेनाह यहि यथा यत्र यतः स्थिरीभवति योगिनश्चलं चेतः / तर्हि तथा तत्र ततः कथञ्चिदपि चालयेन्नैव // 26 // अनया युक्त्याऽभ्यासं विदधानस्यातिलोलमपि चेतः / अगुल्यग्रस्थापितदण्ड इव स्थैर्यमाश्रयति // 30 // स्पष्ट // 26-30 // इन्द्रियजयविधिमार्याद्वयेनाह-- in Education Interna For Personal & Private Use Only क ww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy