SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ प्रथमे जन्मान्तराभ्यस्ते तत्त्वज्ञाने / अपरस्मिन् गुरूपदर्शिते तत्त्वज्ञाने // 15 // गुरुमेव स्तौतियद्वत्सहस्रकिरणः प्रकाशको निचिततिमिरमग्नस्य / यद्गुरुरत्र भवेदज्ञानध्वान्तपतितस्य // 16 // निचिततिमिरमग्नस्य अर्थस्थेति शेषः / अज्ञानध्वान्तपतितस्य तत्त्वस्येति शेषः // 16 // ततश्चप्राणायामप्रभृतिक्लेशपरित्यागतस्ततो योगी। उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात्॥१७॥ स्पष्टा // 17 // ततश्चवचनमनःकायानां क्षोमं यत्नेन वर्जयेच्छान्तः। रसभाण्डमिवात्मानं सुनिश्चलं धारयेन्नित्यम् 18 स्पष्टा // 18 // M] औदासीन्यपरायणवृत्तिः किञ्चिदपि चिन्तयेन्नैव। यत्संकल्पाकुलितं चित्तंनासादयेत् स्थैर्यम्॥१९॥ स्पष्टा // 16 // व्यतिरेकमाहयावत्प्रयत्नलेशो यावत्सङ्कल्पकल्पना काऽपि। तावन्न लयस्यापिप्राप्तिस्तत्त्वस्य का नु कथा॥२०॥ स्पष्टा // 20 // औदासीन्यस्य फलमाह यदिदं तदिति न वक्तुं साक्षाद्गुरुणाऽपि हंत शक्येत / औदासीन्यपरस्य प्रकाशते तत्स्वयं तत्त्वम् // 21 // in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy