SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ संप्राप्य केवलज्ञानदर्शने दुर्लभे ततोयोगी। जानाति पश्यति तथा लोकालोकं यथावस्थम् ॥२३॥ ___ ध्यानान्तरे वर्तमान इति शेषः । शेषं स्पष्टम् ॥ २३ ॥ अथोत्पन्नकेवलज्ञानस्य तीर्थकृतोऽतिशयान् चतुर्विंशत्याऽाभिराहदेवस्तदा सभगवान् सर्वज्ञः सर्वदर्श्वनन्तगुणः। विहरत्यवनीवलयं सुरासुरनरोरगैःप्रणतः॥२४॥ वाग्ज्योत्स्नयाऽखिलान्यपि विबोधयति भव्यजन्तुकुमुदानि । उन्मूलयति क्षणतो मिथ्यात्वं द्रव्यभावगतम् ॥ २५ ॥ तन्नामग्रहमात्रादनादिसंसारसंभवं दुःखम् । भव्यात्मनामशेष परिक्षयं याति सहसैव ॥२६॥ अपि कोटीशतसङ्ख्याः समुपासितुमागताः सुरनराया। क्षेत्रे योजनमात्रे मान्ति तदाऽस्य प्रभावेण ॥ २७ ॥ त्रिदिवौकसो मनुष्यास्तिर्यश्चोऽन्येऽप्यमुष्य बुध्यन्ते । निजनिजभाषानुगतं वचनं धर्मावबोधकरम् ॥ २८ ॥ en Education internations For Personel Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy