SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥अथ नवमः प्रकाशः ॥६ नवमः प्रकाश: ॥३७॥ ओं अहं । अथ रूपस्थं ध्येयं सप्तभिः श्लोकैराहमोक्षश्रीसम्मुखीनस्य विश्वस्ताखिलकर्मणः। चतुर्मुखस्य निःशेषभुवनाभयदायिनः॥१॥ इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः । लसद्भामण्डलाभोगविडम्बितविवस्वतः ॥२॥ दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसंपदः । रणद्विरेफझङ्कारमुखराशोकशोभिनः ॥३॥ सिंहासननिषमस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखद्युतेः ॥४॥ दिव्यपुष्पोत्कराकीर्णासङ्कीर्णपरिषद्भुवः । उत्कन्धरैर्मृगकुलैः पीयमानकलध्वनेः ॥ ५॥ शान्तवैरेभसिंहादिसमुपासितसन्निधेः । प्रभोः समवसरणस्थितस्य परमेष्ठिनः ॥६॥ सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते॥७॥ स्पष्टाः ॥ १-७॥ प्रकारान्तरेण रूपस्यं ध्येयं त्रिभिः श्लोकैराहरागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ॥८॥ in Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy