SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ योग चतर्षः प्रकाशः। शास्त्रम् ॥ ३२८॥ षमावर्धमानावारिषेणाचन्द्राननाभिख्यानां शाश्वतजिनप्रतिमानां पर्यकनिषमानां स्वपरिवारवृतानामष्टोत्तरं शतं । प्रतिप्रतिमं च द्वे नागप्रतिमे यक्षप्रतिमे भूतप्रतिमे कुण्डधरप्रतिमे चामरधरप्रतिमे च भवतः, पृष्ठतछत्रधरप्रतिमैका । तानि च दामघण्टाधूपघटिकाऽष्टमङ्गलकतोरणध्वजपुष्पचङ्गेरिकापटलच्छवासनादिमन्ति तपनीयरुचिररजोवालुकाप्रस्तृतानि षोडशपूर्णकलशादिभूषितानि आयतनमानमुखमण्डपप्रेक्षामण्डपाक्षवाटकमाणिपीठिकास्तूपप्रतिमाचैत्यवृक्षेन्द्रध्वजपुष्करिणीक्रमरचनानि । अञ्जनगिरीणां चतुसृषु दिक्षु प्रत्येकं लक्षयोजनमानाः पुष्करिण्यः, तद्यथा-नन्दिषेणा, अमोघा, गोस्तुपा, सुदर्शना । नन्दोत्तरा, नन्दा, सुनन्दा, नन्दिवर्धना । भद्रा, विशाला, कुमुदा, पुण्डरीकिणी । विजया, वैजयन्ती, जयन्ती, अपराजिता । प्राक्क्रमाद्ण्याः । तासां च प्रत्येकं पञ्चयोजनशत्याः परतो लक्षयोजनायामानि पञ्चयोजनशतीपृथूनि अशोकसप्तच्छदचम्पकचूताभिधानान्युद्यानानि । वापीनां च मध्ये स्फाटिका दधिमुखा ललामवेदिकोद्यानादिलाञ्छनाश्चतुःपष्टियोजनसहस्रोचा योजनसहस्रमवगाढा दशयोजनसहस्राधोविस्तृताः तावदुपरि, पल्याकृतयः । केचित्तु पुष्करिणीनामन्तरे द्वौ द्वौ रतिकरपर्वतावाहुः। ते च द्वात्रिंशद्भवन्ति । दधिमुखेषु रतिकरेषु चाञ्जनवदायतनानि । द्वीपविदिक्षु रतिकराश्चत्वारो दशयोजनसहस्रायामविष्कम्भा योजनसहस्रोच्चाः सर्वरत्नमया झल्लयोंकृतयः। तत्र दक्षिणयोः शक्रस्य उत्तरयोरीशानस्य अष्टाष्टानां महादेवीनां योजनशतसहस्राबाधस्थाना दिक्षु जम्बूद्वीपसमाःप्रत्येकं जिनायतनभूषिता अष्टाष्ट राजधान्यः सुजाता सौमनसा अर्चिाली प्रभाकरा पद्मा शिवा शुचिरजना भूता भूतावतंसा गोस्तूपा सुदर्शना अमला अप्सरा रोहिणी नवमी चेति । तथा रत्ना रत्नोच्चया सर्वरत्ना For Personal & Private Use Only ॥३२८॥ Education inte www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy