________________
चतुर्थः
योगशास्त्रम्
प्रकाशः।
4॥३२२॥
एवमधोमध्योर्वेषु आकारत्रययोगी लोकः, यदाहुः
तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मन्त्रकसमुद्गम् ॥ १ ॥
इह चाधास्तिर्यगूर्वलोका रुचकापेक्षया । रुचकश्च मेरुमध्यगोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽधः, तादृश एवोर्ध्वम् , एवमष्टप्रदेशः, यदाहुः
अट्ठपएसो रुअगो तिरियलोगस्स मज्झयारम्मि । एस पहवो दिसाणं एसेव भवे अणुदिसाणं ॥ १।।
तत्र रुचकादध उपरि च नव नव योजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः, तिर्यग्लोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्त पृथिव्य उक्तरूपाः । तत्र रत्नप्रभायां पृथिव्यामशीतिसहस्राधिकयोजनलक्षवाहल्यायामुपर्यधश्च योजनसहस्रं मुक्त्वा मध्येऽष्टसप्ततिसहस्राधिके योजनलचे भवनपतीनां | भवनानि । ते चासुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिकुमाराः । ते च चूडामणिफणिवज्रगरुडघटाश्ववर्धमानमकरसिंहहस्तिचिह्वाः । तत्र भवनपतयो दक्षिणोत्तरदिग्व्यवस्थिताः । तत्रासुरकुमाराणां द्वाविन्द्रौ चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरिसहश्च । सुपर्णकुमाराणां वेणुदेवो वेणुदालिश्च । अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णो वशिष्ठश्च । दिक्कुमाराणाममितो मितवाहनश्च । अस्यामेव रत्नप्रभायामुपरितनयोजनसहस्रस्याध उपरि च योजनशतं मुक्वा मध्येऽष्टासु योजनशतेष्वष्ट
(१) अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्यकारे । एष प्रभवो दिशानामेष एव भवेदनुदिशानाम् ॥ १॥
॥३२२॥
Jain Education intries
For Personal & Private Use Only
www.jainelibrary.org