________________
योग
चतुर्थः
शास्त्रम्
प्रकाशः।
॥३१३॥
मा वेयणा उ तो उद्धरित्तु गालंति सोणि चउत्थे । रुज्झइ लहुँ ति चेट्ठा वारिजइ पंचमे वणिणो ॥३॥ रोहेइ वणं छठे हिअमिअभोइ अभुंजमाणो वा । तत्तियमेत्तं छिज्जइ सत्तमए पूइमंसाई ॥ ४ ॥ तहवित्र अट्ठायमाणे गोणसखड्याइ रप्फए वावि । कीरइ तयंगछेप्रो समडिओ सेसरक्खट्ठा ॥५॥ मृलोत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स । अवराहसलपहवो भाववणो होइ नायवो ॥६॥ भिक्खायरियाइ सुज्झइ अइयारो कोइ वियडणाए उ । बीओह असमियो मित्ति कीस सहसा अगुत्तो वा ॥७॥ सद्दाइएसु रागं दोसं च मणा गो तइअगम्मि । नाउं अणेसणिजं भत्ताइविगिचण चउत्थे ।। ८॥ उस्सग्गेण वि सुज्झइ अइयारो कोइ कोइ उ तवेणं । तेण वि असुज्झमाणं छेयविसेसा विसोहिंति ॥६॥
(१) मा वेदनास्तत उध्धृत्य गालयन्ति शोणितं चतुर्थे । रुह्यते लघु इति चेष्टा वार्यते पञ्चमे व्रणिनः॥३॥
रोहयति व्रणं षष्ठे हितमितभोजी अभुञ्जानो वा । तावन्मात्रं छिद्यते सप्तमके पूतिमांसादि ॥४॥ तथापि अतिष्ठति गोनसभक्षितादौ रप्फकैर्वापि । क्रियते तदङ्गच्छेदः सहास्थिकः शेषरक्षार्थम् ॥ ५ ॥ मूलोत्तरगुणरूपस्य तायिनः परमचरणपुरुषस्य । अपराधशल्यप्रभवो भावव्रणो भवति ज्ञातव्यः ॥ ६ ॥ भिक्षाचर्यादिः शुध्यत्यतिचारः कश्चिद्विकटनयैव । द्वितीयोहासमितोऽस्मीति किं सहसाऽगुप्तो वा ॥ ७॥ शब्दादिकेषु राग द्वेषं च मनाक् गतस्तृतीयके । ज्ञात्वाऽनेषणीयं भक्तादिविगिञ्चना चतुर्थे ।। ८॥ उत्सर्गेणापि शुध्यत्यतिचारः कश्चित् कश्चित् तु तपसा । तेनाप्यशुध्यमानं छेदविशेषा विशोधयन्ति ॥९॥
३१३ ॥
Juin Education Inter
For Personal & Private Use Only
www.jalnelibrary.org