SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् तृतीयः प्रकाशः। ॥२७२।। 'निकंपो काउसग्गं तु पुव्वुत्तगुणसंजुओ । करेइ पव्वराईसु पंचमि पडिवनभो ॥ ४ ॥ छट्ठीए बंभयारी सो फासुआहार सत्तमी । वजे सावजमारंभ अहमि पडिवन्नो ॥ ५॥ अवरेणावि आरंभ नवमी नो करावए । दसमीए प्रणोद्दिष्टुं फासुझं पि न भुंजए ॥६॥ एक्कारसीइ निस्संगो धरे लिंगं पडिग्गहं । कयलोओ सुसाहु व्व पुव्वुत्तगुणसायरो ॥७॥ इति ॥ १४८॥ इदानीं पञ्चभिः श्लोकैर्विधिशेषमाहसोऽथावश्यकयोगानां भङ्गे मृत्योरथागमे । कृत्वा संलेखनामादौ प्रतिपद्य च संयमम् ॥१४९॥ जन्मदीक्षाज्ञानमोक्षस्थानेषु श्रीमदर्हताम् । तदभावे गृहेऽरण्ये स्थण्डिले जन्तुवर्जिते॥१५०॥ त्यक्त्वा चतुर्विधाहारं नमस्कारपरायणः । श्राराधनां विधायोच्चैश्चतुःशरणमाश्रितः ॥१५१॥ इहलोके परलोके जीविते मरणे तथा । त्यक्त्वाशंसां निदानं च समाधिसुधयोक्षितः॥१५२॥ (१ निष्कम्पः कायोत्सर्ग तु पूर्वोक्तगुणसंयुतः । करोति पर्वरात्रीषु पञ्चमी प्रतिपन्नकः ॥ ४ ॥ षष्ठयां ब्रह्मचारी स प्रासुकाहारः सप्तम्याम् । वर्जयेद् सावद्यमारम्भमष्टमी प्रतिपन्नकः ॥ ५ ॥ अपरेणाप्यारम्भं नवम्यां नो कारयेत् । दशम्यां पुनरुद्दिष्टं प्रासुकमपि न भुञ्जीत ॥ ६ ॥ एकादश्यां निस्सङ्गो धरेल्लिङ्ग प्रतिग्रहम् । कृतलोचः सुसाधुरिव पूर्वोक्तगुणसादरः ॥ ७॥ For Personal & Private Use Only ॥ २७ sain Education www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy